1 Timothy. 3. yadi kaścid adhyakṣapadam ākāṅkṣatē tarhi sa uttamaṁ karmma lipsata iti satyaṁ| atō'dhyakṣēṇāninditēnaikasyā yōṣitō bhartrā parimitabhōgēna saṁyatamanasā sabhyēnātithisēvakēna śikṣaṇē nipuṇēna na madyapēna na prahārakēṇa kintu mr̥dubhāvēna nirvvivādēna nirlōbhēna svaparivārāṇām uttamaśāsakēna pūrṇavinītatvād vaśyānāṁ santānānāṁ niyantrā ca bhavitavyaṁ| yata ātmaparivārān śāsituṁ yō na śaknōti tēnēśvarasya samitēstattvāvadhāraṇaṁ kathaṁ kāriṣyatē? aparaṁ sa garvvitō bhūtvā yat śayatāna iva daṇḍayōgyō na bhavēt tadarthaṁ tēna navaśiṣyēṇa na bhavitavyaṁ| yacca nindāyāṁ śayatānasya jālē ca na patēt tadarthaṁ tēna bahiḥsthalōkānāmapi madhyē sukhyātiyuktēna bhavitavyaṁ| tadvat paricārakairapi vinītai rdvividhavākyarahitai rbahumadyapānē 'nāsaktai rnirlōbhaiśca bhavitavyaṁ, nirmmalasaṁvēdēna ca viśvāsasya nigūḍhavākyaṁ dhātivyañca| agrē tēṣāṁ parīkṣā kriyatāṁ tataḥ param aninditā bhūtvā tē paricaryyāṁ kurvvantu| aparaṁ yōṣidbhirapi vinītābhiranapavādikābhiḥ satarkābhiḥ sarvvatra viśvāsyābhiśca bhavitavyaṁ| paricārakā ēkaikayōṣitō bharttārō bhavēyuḥ, nijasantānānāṁ parijanānāñca suśāsanaṁ kuryyuśca| yataḥ sā paricaryyā yai rbhadrarūpēṇa sādhyatē tē śrēṣṭhapadaṁ prāpnuvanti khrīṣṭē yīśau viśvāsēna mahōtsukā bhavanti ca| tvāṁ pratyētatpatralēkhanasamayē śīghraṁ tvatsamīpagamanasya pratyāśā mama vidyatē| yadi vā vilambēya tarhīśvarasya gr̥hē 'rthataḥ satyadharmmasya stambhabhittimūlasvarūpāyām amarēśvarasya samitau tvayā kīdr̥śa ācāraḥ karttavyastat jñātuṁ śakṣyatē| aparaṁ yasya mahattvaṁ sarvvasvīkr̥tam īśvarabhaktēstat nigūḍhavākyamidam īśvarō mānavadēhē prakāśita ātmanā sapuṇyīkr̥tō dūtaiḥ sandr̥ṣṭaḥ sarvvajātīyānāṁ nikaṭē ghōṣitō jagatō viśvāsapātrībhūtastējaḥprāptayē svargaṁ nītaścēti|