Revelation.
17.
tadanantaraṁ tēṣāṁ saptakaṁsadhāriṇāṁ saptadūtānām ēka āgatya māṁ sambhāṣyāvadat, atrāgaccha, mēdinyā narapatayō yayā vēśyayā sārddhaṁ vyabhicārakarmma kr̥tavantaḥ, 
yasyā vyabhicāramadēna ca pr̥thivīnivāsinō mattā abhavan tasyā bahutōyēṣūpaviṣṭāyā mahāvēśyāyā daṇḍam ahaṁ tvāṁ darśayāmi| 
tatō 'ham ātmanāviṣṭastēna dūtēna prāntaraṁ nītastatra nindānāmabhiḥ paripūrṇaṁ saptaśirōbhi rdaśaśr̥ṅgaiśca viśiṣṭaṁ sindūravarṇaṁ paśumupaviṣṭā yōṣidēkā mayā dr̥ṣṭā| 
sā nārī kr̥ṣṇalōhitavarṇaṁ sindūravarṇañca paricchadaṁ dhārayati svarṇamaṇimuktābhiśca vibhūṣitāsti tasyāḥ karē ghr̥ṇārhadravyaiḥ svavyabhicārajātamalaiśca paripūrṇa ēkaḥ suvarṇamayaḥ kaṁsō vidyatē| 
tasyā bhālē nigūḍhavākyamidaṁ pr̥thivīsthavēśyānāṁ ghr̥ṇyakriyāṇāñca mātā mahābābiliti nāma likhitam āstē| 
mama dr̥ṣṭigōcarasthā sā nārī pavitralōkānāṁ rudhirēṇa yīśōḥ sākṣiṇāṁ rudhirēṇa ca mattāsīt tasyā darśanāt mamātiśayam āścaryyajñānaṁ jātaṁ| 
tataḥ sa dūtō mām avadat kutastavāścaryyajñānaṁ jāyatē? asyā yōṣitastadvāhanasya saptaśirōbhi rdaśaśr̥ṅgaiśca yuktasya paśōśca nigūḍhabhāvam ahaṁ tvāṁ jñāpayāmi| 
tvayā dr̥ṣṭō 'sau paśurāsīt nēdānīṁ varttatē kintu rasātalāt tēnōdētavyaṁ vināśaśca gantavyaḥ| tatō yēṣāṁ nāmāni jagataḥ sr̥ṣṭikālam ārabhya jīvanapustakē likhitāni na vidyantē tē pr̥thivīnivāsinō bhūtam avarttamānamupasthāsyantañca taṁ paśuṁ dr̥ṣṭvāścaryyaṁ maṁsyantē| 
atra jñānayuktayā buddhyā prakāśitavyaṁ| tāni saptaśirāṁsi tasyā yōṣita upavēśanasthānasvarūpāḥ saptagirayaḥ sapta rājānaśca santi| 
tēṣāṁ pañca patitā ēkaśca varttamānaḥ śēṣaścādyāpyanupasthitaḥ sa yadōpasthāsyati tadāpi tēnālpakālaṁ sthātavyaṁ| 
yaḥ paśurāsīt kintvidānīṁ na varttatē sa ēvāṣṭamaḥ, sa saptānām ēkō 'sti vināśaṁ gamiṣyati ca| 
tvayā dr̥ṣṭāni daśaśr̥ṅgāṇyapi daśa rājānaḥ santiḥ, adyāpi tai rājyaṁ na prāptaṁ kintu muhūrttamēkaṁ yāvat paśunā sārddhaṁ tē rājāna iva prabhutvaṁ prāpsyanti| 
ta ēkamantraṇā bhaviṣyanti svakīyaśaktiprabhāvau paśavē dāsyanti ca| 
tē mēṣaśāvakēna sārddhaṁ yōtsyanti, kintu mēṣaśāvakastān jēṣyati yataḥ sa prabhūnāṁ prabhū rājñāṁ rājā cāsti tasya saṅginō 'pyāhūtā abhirucitā viśvāsyāśca| 
aparaṁ sa mām avadat sā vēśyā yatrōpaviśati tāni tōyāni lōkā janatā jātayō nānābhāṣāvādinaśca santi| 
tvayā dr̥ṣṭāni daśa śr̥ṅgāṇi paśuścēmē tāṁ vēśyām r̥tīyiṣyantē dīnāṁ nagnāñca kariṣyanti tasyā māṁsāni bhōkṣyantē vahninā tāṁ dāhayiṣyanti ca| 
yata īśvarasya vākyāni yāvat siddhiṁ na gamiṣyanti tāvad īśvarasya manōgataṁ sādhayitum ēkāṁ mantraṇāṁ kr̥tvā tasmai paśavē svēṣāṁ rājyaṁ dātuñca tēṣāṁ manāṁsīśvarēṇa pravarttitāni| 
aparaṁ tvayā dr̥ṣṭā yōṣit sā mahānagarī yā pr̥thivyā rājñām upari rājatvaṁ kurutē|