James. 3. हे मम भ्रातरः, शिक्षकैरस्माभि र्गुरुतरदण्डो लप्स्यत इति j नात्वा यूयम् अनेके शिक्षका मा भवत। यतः सर्व्वे वयं बहुविषयेषु स्खलामः, यः कश्चिद् वाक्ये न स्खलति स सिद्धपुरुषः कृत्स्नं वशीकर्त्तुं समर्थश्चास्ति। पश्यत वयम् अश्वान् वशीकर्त्तुं तेषां वक्त्रेषु खलीनान् निधाय तेषां कृत्स्नं शरीरम् अनुवर्त्तयामः। पश्यत ये पोता अतीव बृहदाकाराः प्रचण्डवातैश्च चालितास्तेऽपि कर्णधारस्य मनोऽभिमताद् अतिक्षुद्रेण कर्णेन वा न्छितं स्थानं प्रत्यनुवर्त्तन्ते। तद्वद् रसनापि क्षुद्रतरा ण्गं सन्ती दर्पवाक्यानि भाषते। पश्य कीदृ ण्महारण्यं दह्यते .अल्पेन वह्निना। रसनापि भवेद् वह्निरधर्म्मरूपपिष्टपे। अस्मद ण्गेषु रसना तादृशं सन्तिष्ठति सा कृत्स्नं देहं कल ण्कयति सृष्टिरथस्य चक्रं प्रज्वलयति नरकानलेन ज्वलति च। पशुपक्ष्युरोगजलचराणां सर्व्वेषां स्वभावो दमयितुं शक्यते मानुषिकस्वभावेन दमया न्चक्रे च। किन्तु मानवानां केनापि जिह्वा दमयितुं न शक्यते सा न निवार्य्यम् अनिष्टं हलाहलविषेण पूर्णा च। तया वयं पितरम् ईश्वरं धन्यं वदामः, तया चेश्वरस्य सादृश्ये सृष्टान् मानवान् शपामः। एकस्माद् वदनाद् धन्यवादशापौ निर्गच्छतः। हे मम भ्रातरः, एतादृशं न कर्त्तव्यं। प्रस्रवणः किम् एकस्मात् छिद्रात् मिष्टं तिक्त न्च तोयं निर्गमयति? हे मम भ्रातरः, उडुम्बरतरुः किं जितफलानि द्राक्षालता वा किम् उडुम्बरफलानि फलितुं शक्नोति? तद्वद् एकः प्रस्रवणो लवणमिष्टे तोये निर्गमयितुं न शक्नोति। युष्माकं मध्ये j नानी सुबोधश्च क आस्ते? तस्य कर्म्माणि j नानमूलकमृदुतायुक्तानीति सदाचारात् स प्रमाणयतु। किन्तु युष्मदन्तःकरणमध्ये यदि तिक्तेर्ष्या विवादेच्छा च विद्यते तर्हि सत्यमतस्य विरुद्धं न श्लाघध्वं नचानृतं कथयत। तादृशं j नानम् ऊर्द्ध्वाद् आगतं नहि किन्तु पार्थिवं शरीरि भौतिक न्च। यतो हेतोरीर्ष्या विवादेच्छा च यत्र वेद्येते तत्रैव कलहः सर्व्वं दुष्कृत न्च विद्यते। किन्तूर्द्ध्वाद् आगतं यत् j नानं तत् प्रथमं शुचि ततः परं शान्तं क्षान्तम् आशुसन्धेयं दयादिसत्फलैः परिपूर्णम् असन्दिग्धं निष्कपट न्च भवति। शान्त्याचारिभिः शान्त्या धर्म्मफलं रोप्यते।